Declension table of aṣṭadalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭadalaḥ | aṣṭadalau | aṣṭadalāḥ |
Vocative | aṣṭadala | aṣṭadalau | aṣṭadalāḥ |
Accusative | aṣṭadalam | aṣṭadalau | aṣṭadalān |
Instrumental | aṣṭadalena | aṣṭadalābhyām | aṣṭadalaiḥ |
Dative | aṣṭadalāya | aṣṭadalābhyām | aṣṭadalebhyaḥ |
Ablative | aṣṭadalāt | aṣṭadalābhyām | aṣṭadalebhyaḥ |
Genitive | aṣṭadalasya | aṣṭadalayoḥ | aṣṭadalānām |
Locative | aṣṭadale | aṣṭadalayoḥ | aṣṭadaleṣu |