Declension table of aṣṭadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeaṣṭadaṃṣṭraḥ aṣṭadaṃṣṭrau aṣṭadaṃṣṭrāḥ
Vocativeaṣṭadaṃṣṭra aṣṭadaṃṣṭrau aṣṭadaṃṣṭrāḥ
Accusativeaṣṭadaṃṣṭram aṣṭadaṃṣṭrau aṣṭadaṃṣṭrān
Instrumentalaṣṭadaṃṣṭreṇa aṣṭadaṃṣṭrābhyām aṣṭadaṃṣṭraiḥ
Dativeaṣṭadaṃṣṭrāya aṣṭadaṃṣṭrābhyām aṣṭadaṃṣṭrebhyaḥ
Ablativeaṣṭadaṃṣṭrāt aṣṭadaṃṣṭrābhyām aṣṭadaṃṣṭrebhyaḥ
Genitiveaṣṭadaṃṣṭrasya aṣṭadaṃṣṭrayoḥ aṣṭadaṃṣṭrāṇām
Locativeaṣṭadaṃṣṭre aṣṭadaṃṣṭrayoḥ aṣṭadaṃṣṭreṣu

Compound aṣṭadaṃṣṭra -

Adverb -aṣṭadaṃṣṭram -aṣṭadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria