सुबन्तावली ?अष्टदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाअष्टदंष्ट्रः अष्टदंष्ट्रौ अष्टदंष्ट्राः
सम्बोधनम्अष्टदंष्ट्र अष्टदंष्ट्रौ अष्टदंष्ट्राः
द्वितीयाअष्टदंष्ट्रम् अष्टदंष्ट्रौ अष्टदंष्ट्रान्
तृतीयाअष्टदंष्ट्रेण अष्टदंष्ट्राभ्याम् अष्टदंष्ट्रैः अष्टदंष्ट्रेभिः
चतुर्थीअष्टदंष्ट्राय अष्टदंष्ट्राभ्याम् अष्टदंष्ट्रेभ्यः
पञ्चमीअष्टदंष्ट्रात् अष्टदंष्ट्राभ्याम् अष्टदंष्ट्रेभ्यः
षष्ठीअष्टदंष्ट्रस्य अष्टदंष्ट्रयोः अष्टदंष्ट्राणाम्
सप्तमीअष्टदंष्ट्रे अष्टदंष्ट्रयोः अष्टदंष्ट्रेषु

समास अष्टदंष्ट्र

अव्यय ॰अष्टदंष्ट्रम् ॰अष्टदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria