Declension table of ?aṣṭāvandhura

Deva

MasculineSingularDualPlural
Nominativeaṣṭāvandhuraḥ aṣṭāvandhurau aṣṭāvandhurāḥ
Vocativeaṣṭāvandhura aṣṭāvandhurau aṣṭāvandhurāḥ
Accusativeaṣṭāvandhuram aṣṭāvandhurau aṣṭāvandhurān
Instrumentalaṣṭāvandhureṇa aṣṭāvandhurābhyām aṣṭāvandhuraiḥ aṣṭāvandhurebhiḥ
Dativeaṣṭāvandhurāya aṣṭāvandhurābhyām aṣṭāvandhurebhyaḥ
Ablativeaṣṭāvandhurāt aṣṭāvandhurābhyām aṣṭāvandhurebhyaḥ
Genitiveaṣṭāvandhurasya aṣṭāvandhurayoḥ aṣṭāvandhurāṇām
Locativeaṣṭāvandhure aṣṭāvandhurayoḥ aṣṭāvandhureṣu

Compound aṣṭāvandhura -

Adverb -aṣṭāvandhuram -aṣṭāvandhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria