सुबन्तावली ?अष्टावन्धुर

Roma

पुमान्एकद्विबहु
प्रथमाअष्टावन्धुरः अष्टावन्धुरौ अष्टावन्धुराः
सम्बोधनम्अष्टावन्धुर अष्टावन्धुरौ अष्टावन्धुराः
द्वितीयाअष्टावन्धुरम् अष्टावन्धुरौ अष्टावन्धुरान्
तृतीयाअष्टावन्धुरेण अष्टावन्धुराभ्याम् अष्टावन्धुरैः अष्टावन्धुरेभिः
चतुर्थीअष्टावन्धुराय अष्टावन्धुराभ्याम् अष्टावन्धुरेभ्यः
पञ्चमीअष्टावन्धुरात् अष्टावन्धुराभ्याम् अष्टावन्धुरेभ्यः
षष्ठीअष्टावन्धुरस्य अष्टावन्धुरयोः अष्टावन्धुराणाम्
सप्तमीअष्टावन्धुरे अष्टावन्धुरयोः अष्टावन्धुरेषु

समास अष्टावन्धुर

अव्यय ॰अष्टावन्धुरम् ॰अष्टावन्धुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria