Declension table of ?aṣṭātriṃśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭātriṃśaḥ aṣṭātriṃśau aṣṭātriṃśāḥ
Vocativeaṣṭātriṃśa aṣṭātriṃśau aṣṭātriṃśāḥ
Accusativeaṣṭātriṃśam aṣṭātriṃśau aṣṭātriṃśān
Instrumentalaṣṭātriṃśena aṣṭātriṃśābhyām aṣṭātriṃśaiḥ aṣṭātriṃśebhiḥ
Dativeaṣṭātriṃśāya aṣṭātriṃśābhyām aṣṭātriṃśebhyaḥ
Ablativeaṣṭātriṃśāt aṣṭātriṃśābhyām aṣṭātriṃśebhyaḥ
Genitiveaṣṭātriṃśasya aṣṭātriṃśayoḥ aṣṭātriṃśānām
Locativeaṣṭātriṃśe aṣṭātriṃśayoḥ aṣṭātriṃśeṣu

Compound aṣṭātriṃśa -

Adverb -aṣṭātriṃśam -aṣṭātriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria