सुबन्तावली ?अष्टात्रिंश

Roma

पुमान्एकद्विबहु
प्रथमाअष्टात्रिंशः अष्टात्रिंशौ अष्टात्रिंशाः
सम्बोधनम्अष्टात्रिंश अष्टात्रिंशौ अष्टात्रिंशाः
द्वितीयाअष्टात्रिंशम् अष्टात्रिंशौ अष्टात्रिंशान्
तृतीयाअष्टात्रिंशेन अष्टात्रिंशाभ्याम् अष्टात्रिंशैः अष्टात्रिंशेभिः
चतुर्थीअष्टात्रिंशाय अष्टात्रिंशाभ्याम् अष्टात्रिंशेभ्यः
पञ्चमीअष्टात्रिंशात् अष्टात्रिंशाभ्याम् अष्टात्रिंशेभ्यः
षष्ठीअष्टात्रिंशस्य अष्टात्रिंशयोः अष्टात्रिंशानाम्
सप्तमीअष्टात्रिंशे अष्टात्रिंशयोः अष्टात्रिंशेषु

समास अष्टात्रिंश

अव्यय ॰अष्टात्रिंशम् ॰अष्टात्रिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria