Declension table of ?aṣṭāracakravat

Deva

MasculineSingularDualPlural
Nominativeaṣṭāracakravān aṣṭāracakravantau aṣṭāracakravantaḥ
Vocativeaṣṭāracakravan aṣṭāracakravantau aṣṭāracakravantaḥ
Accusativeaṣṭāracakravantam aṣṭāracakravantau aṣṭāracakravataḥ
Instrumentalaṣṭāracakravatā aṣṭāracakravadbhyām aṣṭāracakravadbhiḥ
Dativeaṣṭāracakravate aṣṭāracakravadbhyām aṣṭāracakravadbhyaḥ
Ablativeaṣṭāracakravataḥ aṣṭāracakravadbhyām aṣṭāracakravadbhyaḥ
Genitiveaṣṭāracakravataḥ aṣṭāracakravatoḥ aṣṭāracakravatām
Locativeaṣṭāracakravati aṣṭāracakravatoḥ aṣṭāracakravatsu

Compound aṣṭāracakravat -

Adverb -aṣṭāracakravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria