Declension table of aṣṭāracakravatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāracakravān | aṣṭāracakravantau | aṣṭāracakravantaḥ |
Vocative | aṣṭāracakravan | aṣṭāracakravantau | aṣṭāracakravantaḥ |
Accusative | aṣṭāracakravantam | aṣṭāracakravantau | aṣṭāracakravataḥ |
Instrumental | aṣṭāracakravatā | aṣṭāracakravadbhyām | aṣṭāracakravadbhiḥ |
Dative | aṣṭāracakravate | aṣṭāracakravadbhyām | aṣṭāracakravadbhyaḥ |
Ablative | aṣṭāracakravataḥ | aṣṭāracakravadbhyām | aṣṭāracakravadbhyaḥ |
Genitive | aṣṭāracakravataḥ | aṣṭāracakravatoḥ | aṣṭāracakravatām |
Locative | aṣṭāracakravati | aṣṭāracakravatoḥ | aṣṭāracakravatsu |