सुबन्तावली ?अष्टारचक्रवत्

Roma

पुमान्एकद्विबहु
प्रथमाअष्टारचक्रवान् अष्टारचक्रवन्तौ अष्टारचक्रवन्तः
सम्बोधनम्अष्टारचक्रवन् अष्टारचक्रवन्तौ अष्टारचक्रवन्तः
द्वितीयाअष्टारचक्रवन्तम् अष्टारचक्रवन्तौ अष्टारचक्रवतः
तृतीयाअष्टारचक्रवता अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भिः
चतुर्थीअष्टारचक्रवते अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भ्यः
पञ्चमीअष्टारचक्रवतः अष्टारचक्रवद्भ्याम् अष्टारचक्रवद्भ्यः
षष्ठीअष्टारचक्रवतः अष्टारचक्रवतोः अष्टारचक्रवताम्
सप्तमीअष्टारचक्रवति अष्टारचक्रवतोः अष्टारचक्रवत्सु

समास अष्टारचक्रवत्

अव्यय ॰अष्टारचक्रवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria