Declension table of ?aṣṭāṅgopeta

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgopetaḥ aṣṭāṅgopetau aṣṭāṅgopetāḥ
Vocativeaṣṭāṅgopeta aṣṭāṅgopetau aṣṭāṅgopetāḥ
Accusativeaṣṭāṅgopetam aṣṭāṅgopetau aṣṭāṅgopetān
Instrumentalaṣṭāṅgopetena aṣṭāṅgopetābhyām aṣṭāṅgopetaiḥ aṣṭāṅgopetebhiḥ
Dativeaṣṭāṅgopetāya aṣṭāṅgopetābhyām aṣṭāṅgopetebhyaḥ
Ablativeaṣṭāṅgopetāt aṣṭāṅgopetābhyām aṣṭāṅgopetebhyaḥ
Genitiveaṣṭāṅgopetasya aṣṭāṅgopetayoḥ aṣṭāṅgopetānām
Locativeaṣṭāṅgopete aṣṭāṅgopetayoḥ aṣṭāṅgopeteṣu

Compound aṣṭāṅgopeta -

Adverb -aṣṭāṅgopetam -aṣṭāṅgopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria