सुबन्तावली ?अष्टाङ्गोपेत

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाङ्गोपेतः अष्टाङ्गोपेतौ अष्टाङ्गोपेताः
सम्बोधनम्अष्टाङ्गोपेत अष्टाङ्गोपेतौ अष्टाङ्गोपेताः
द्वितीयाअष्टाङ्गोपेतम् अष्टाङ्गोपेतौ अष्टाङ्गोपेतान्
तृतीयाअष्टाङ्गोपेतेन अष्टाङ्गोपेताभ्याम् अष्टाङ्गोपेतैः अष्टाङ्गोपेतेभिः
चतुर्थीअष्टाङ्गोपेताय अष्टाङ्गोपेताभ्याम् अष्टाङ्गोपेतेभ्यः
पञ्चमीअष्टाङ्गोपेतात् अष्टाङ्गोपेताभ्याम् अष्टाङ्गोपेतेभ्यः
षष्ठीअष्टाङ्गोपेतस्य अष्टाङ्गोपेतयोः अष्टाङ्गोपेतानाम्
सप्तमीअष्टाङ्गोपेते अष्टाङ्गोपेतयोः अष्टाङ्गोपेतेषु

समास अष्टाङ्गोपेत

अव्यय ॰अष्टाङ्गोपेतम् ॰अष्टाङ्गोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria