Declension table of ?aṣṭāṅgasamanvāgatā

Deva

FeminineSingularDualPlural
Nominativeaṣṭāṅgasamanvāgatā aṣṭāṅgasamanvāgate aṣṭāṅgasamanvāgatāḥ
Vocativeaṣṭāṅgasamanvāgate aṣṭāṅgasamanvāgate aṣṭāṅgasamanvāgatāḥ
Accusativeaṣṭāṅgasamanvāgatām aṣṭāṅgasamanvāgate aṣṭāṅgasamanvāgatāḥ
Instrumentalaṣṭāṅgasamanvāgatayā aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgatābhiḥ
Dativeaṣṭāṅgasamanvāgatāyai aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgatābhyaḥ
Ablativeaṣṭāṅgasamanvāgatāyāḥ aṣṭāṅgasamanvāgatābhyām aṣṭāṅgasamanvāgatābhyaḥ
Genitiveaṣṭāṅgasamanvāgatāyāḥ aṣṭāṅgasamanvāgatayoḥ aṣṭāṅgasamanvāgatānām
Locativeaṣṭāṅgasamanvāgatāyām aṣṭāṅgasamanvāgatayoḥ aṣṭāṅgasamanvāgatāsu

Adverb -aṣṭāṅgasamanvāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria