Declension table of aṣṭādaśama

Deva

MasculineSingularDualPlural
Nominativeaṣṭādaśamaḥ aṣṭādaśamau aṣṭādaśamāḥ
Vocativeaṣṭādaśama aṣṭādaśamau aṣṭādaśamāḥ
Accusativeaṣṭādaśamam aṣṭādaśamau aṣṭādaśamān
Instrumentalaṣṭādaśamena aṣṭādaśamābhyām aṣṭādaśamaiḥ aṣṭādaśamebhiḥ
Dativeaṣṭādaśamāya aṣṭādaśamābhyām aṣṭādaśamebhyaḥ
Ablativeaṣṭādaśamāt aṣṭādaśamābhyām aṣṭādaśamebhyaḥ
Genitiveaṣṭādaśamasya aṣṭādaśamayoḥ aṣṭādaśamānām
Locativeaṣṭādaśame aṣṭādaśamayoḥ aṣṭādaśameṣu

Compound aṣṭādaśama -

Adverb -aṣṭādaśamam -aṣṭādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria