सुबन्तावली अष्टादशम

Roma

पुमान्एकद्विबहु
प्रथमाअष्टादशमः अष्टादशमौ अष्टादशमाः
सम्बोधनम्अष्टादशम अष्टादशमौ अष्टादशमाः
द्वितीयाअष्टादशमम् अष्टादशमौ अष्टादशमान्
तृतीयाअष्टादशमेन अष्टादशमाभ्याम् अष्टादशमैः अष्टादशमेभिः
चतुर्थीअष्टादशमाय अष्टादशमाभ्याम् अष्टादशमेभ्यः
पञ्चमीअष्टादशमात् अष्टादशमाभ्याम् अष्टादशमेभ्यः
षष्ठीअष्टादशमस्य अष्टादशमयोः अष्टादशमानाम्
सप्तमीअष्टादशमे अष्टादशमयोः अष्टादशमेषु

समास अष्टादशम

अव्यय ॰अष्टादशमम् ॰अष्टादशमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria