Declension table of aṣṭādaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeaṣṭādaṃṣṭraḥ aṣṭādaṃṣṭrau aṣṭādaṃṣṭrāḥ
Vocativeaṣṭādaṃṣṭra aṣṭādaṃṣṭrau aṣṭādaṃṣṭrāḥ
Accusativeaṣṭādaṃṣṭram aṣṭādaṃṣṭrau aṣṭādaṃṣṭrān
Instrumentalaṣṭādaṃṣṭreṇa aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭraiḥ
Dativeaṣṭādaṃṣṭrāya aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrebhyaḥ
Ablativeaṣṭādaṃṣṭrāt aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrebhyaḥ
Genitiveaṣṭādaṃṣṭrasya aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭrāṇām
Locativeaṣṭādaṃṣṭre aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭreṣu

Compound aṣṭādaṃṣṭra -

Adverb -aṣṭādaṃṣṭram -aṣṭādaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria