सुबन्तावली ?अष्टादंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाअष्टादंष्ट्रः अष्टादंष्ट्रौ अष्टादंष्ट्राः
सम्बोधनम्अष्टादंष्ट्र अष्टादंष्ट्रौ अष्टादंष्ट्राः
द्वितीयाअष्टादंष्ट्रम् अष्टादंष्ट्रौ अष्टादंष्ट्रान्
तृतीयाअष्टादंष्ट्रेण अष्टादंष्ट्राभ्याम् अष्टादंष्ट्रैः अष्टादंष्ट्रेभिः
चतुर्थीअष्टादंष्ट्राय अष्टादंष्ट्राभ्याम् अष्टादंष्ट्रेभ्यः
पञ्चमीअष्टादंष्ट्रात् अष्टादंष्ट्राभ्याम् अष्टादंष्ट्रेभ्यः
षष्ठीअष्टादंष्ट्रस्य अष्टादंष्ट्रयोः अष्टादंष्ट्राणाम्
सप्तमीअष्टादंष्ट्रे अष्टादंष्ट्रयोः अष्टादंष्ट्रेषु

समास अष्टादंष्ट्र

अव्यय ॰अष्टादंष्ट्रम् ॰अष्टादंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria