Declension table of ?aṣṭācatvāriṃśadiṣṭakā

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśadiṣṭakā aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāḥ
Vocativeaṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāḥ
Accusativeaṣṭācatvāriṃśadiṣṭakām aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāḥ
Instrumentalaṣṭācatvāriṃśadiṣṭakayā aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakābhiḥ
Dativeaṣṭācatvāriṃśadiṣṭakāyai aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakābhyaḥ
Ablativeaṣṭācatvāriṃśadiṣṭakāyāḥ aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakābhyaḥ
Genitiveaṣṭācatvāriṃśadiṣṭakāyāḥ aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakānām
Locativeaṣṭācatvāriṃśadiṣṭakāyām aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakāsu

Adverb -aṣṭācatvāriṃśadiṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria