सुबन्तावली ?अष्टाचत्वारिंशदिष्टका

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टाचत्वारिंशदिष्टका अष्टाचत्वारिंशदिष्टके अष्टाचत्वारिंशदिष्टकाः
सम्बोधनम्अष्टाचत्वारिंशदिष्टके अष्टाचत्वारिंशदिष्टके अष्टाचत्वारिंशदिष्टकाः
द्वितीयाअष्टाचत्वारिंशदिष्टकाम् अष्टाचत्वारिंशदिष्टके अष्टाचत्वारिंशदिष्टकाः
तृतीयाअष्टाचत्वारिंशदिष्टकया अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकाभिः
चतुर्थीअष्टाचत्वारिंशदिष्टकायै अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकाभ्यः
पञ्चमीअष्टाचत्वारिंशदिष्टकायाः अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकाभ्यः
षष्ठीअष्टाचत्वारिंशदिष्टकायाः अष्टाचत्वारिंशदिष्टकयोः अष्टाचत्वारिंशदिष्टकानाम्
सप्तमीअष्टाचत्वारिंशदिष्टकायाम् अष्टाचत्वारिंशदिष्टकयोः अष्टाचत्वारिंशदिष्टकासु

अव्यय ॰अष्टाचत्वारिंशदिष्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria