Declension table of ?aṇīmāṇḍavya

Deva

MasculineSingularDualPlural
Nominativeaṇīmāṇḍavyaḥ aṇīmāṇḍavyau aṇīmāṇḍavyāḥ
Vocativeaṇīmāṇḍavya aṇīmāṇḍavyau aṇīmāṇḍavyāḥ
Accusativeaṇīmāṇḍavyam aṇīmāṇḍavyau aṇīmāṇḍavyān
Instrumentalaṇīmāṇḍavyena aṇīmāṇḍavyābhyām aṇīmāṇḍavyaiḥ aṇīmāṇḍavyebhiḥ
Dativeaṇīmāṇḍavyāya aṇīmāṇḍavyābhyām aṇīmāṇḍavyebhyaḥ
Ablativeaṇīmāṇḍavyāt aṇīmāṇḍavyābhyām aṇīmāṇḍavyebhyaḥ
Genitiveaṇīmāṇḍavyasya aṇīmāṇḍavyayoḥ aṇīmāṇḍavyānām
Locativeaṇīmāṇḍavye aṇīmāṇḍavyayoḥ aṇīmāṇḍavyeṣu

Compound aṇīmāṇḍavya -

Adverb -aṇīmāṇḍavyam -aṇīmāṇḍavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria