सुबन्तावली ?अणीमाण्डव्य

Roma

पुमान्एकद्विबहु
प्रथमाअणीमाण्डव्यः अणीमाण्डव्यौ अणीमाण्डव्याः
सम्बोधनम्अणीमाण्डव्य अणीमाण्डव्यौ अणीमाण्डव्याः
द्वितीयाअणीमाण्डव्यम् अणीमाण्डव्यौ अणीमाण्डव्यान्
तृतीयाअणीमाण्डव्येन अणीमाण्डव्याभ्याम् अणीमाण्डव्यैः अणीमाण्डव्येभिः
चतुर्थीअणीमाण्डव्याय अणीमाण्डव्याभ्याम् अणीमाण्डव्येभ्यः
पञ्चमीअणीमाण्डव्यात् अणीमाण्डव्याभ्याम् अणीमाण्डव्येभ्यः
षष्ठीअणीमाण्डव्यस्य अणीमाण्डव्ययोः अणीमाण्डव्यानाम्
सप्तमीअणीमाण्डव्ये अणीमाण्डव्ययोः अणीमाण्डव्येषु

समास अणीमाण्डव्य

अव्यय ॰अणीमाण्डव्यम् ॰अणीमाण्डव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria