Declension table of aṇiṣṭha

Deva

NeuterSingularDualPlural
Nominativeaṇiṣṭham aṇiṣṭhe aṇiṣṭhāni
Vocativeaṇiṣṭha aṇiṣṭhe aṇiṣṭhāni
Accusativeaṇiṣṭham aṇiṣṭhe aṇiṣṭhāni
Instrumentalaṇiṣṭhena aṇiṣṭhābhyām aṇiṣṭhaiḥ
Dativeaṇiṣṭhāya aṇiṣṭhābhyām aṇiṣṭhebhyaḥ
Ablativeaṇiṣṭhāt aṇiṣṭhābhyām aṇiṣṭhebhyaḥ
Genitiveaṇiṣṭhasya aṇiṣṭhayoḥ aṇiṣṭhānām
Locativeaṇiṣṭhe aṇiṣṭhayoḥ aṇiṣṭheṣu

Compound aṇiṣṭha -

Adverb -aṇiṣṭham -aṇiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria