Declension table of ?aṇḍakoṭarapuṣpī

Deva

FeminineSingularDualPlural
Nominativeaṇḍakoṭarapuṣpī aṇḍakoṭarapuṣpyau aṇḍakoṭarapuṣpyaḥ
Vocativeaṇḍakoṭarapuṣpi aṇḍakoṭarapuṣpyau aṇḍakoṭarapuṣpyaḥ
Accusativeaṇḍakoṭarapuṣpīm aṇḍakoṭarapuṣpyau aṇḍakoṭarapuṣpīḥ
Instrumentalaṇḍakoṭarapuṣpyā aṇḍakoṭarapuṣpībhyām aṇḍakoṭarapuṣpībhiḥ
Dativeaṇḍakoṭarapuṣpyai aṇḍakoṭarapuṣpībhyām aṇḍakoṭarapuṣpībhyaḥ
Ablativeaṇḍakoṭarapuṣpyāḥ aṇḍakoṭarapuṣpībhyām aṇḍakoṭarapuṣpībhyaḥ
Genitiveaṇḍakoṭarapuṣpyāḥ aṇḍakoṭarapuṣpyoḥ aṇḍakoṭarapuṣpīṇām
Locativeaṇḍakoṭarapuṣpyām aṇḍakoṭarapuṣpyoḥ aṇḍakoṭarapuṣpīṣu

Compound aṇḍakoṭarapuṣpi - aṇḍakoṭarapuṣpī -

Adverb -aṇḍakoṭarapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria