सुबन्तावली ?अण्डकोटरपुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमाअण्डकोटरपुष्पी अण्डकोटरपुष्प्यौ अण्डकोटरपुष्प्यः
सम्बोधनम्अण्डकोटरपुष्पि अण्डकोटरपुष्प्यौ अण्डकोटरपुष्प्यः
द्वितीयाअण्डकोटरपुष्पीम् अण्डकोटरपुष्प्यौ अण्डकोटरपुष्पीः
तृतीयाअण्डकोटरपुष्प्या अण्डकोटरपुष्पीभ्याम् अण्डकोटरपुष्पीभिः
चतुर्थीअण्डकोटरपुष्प्यै अण्डकोटरपुष्पीभ्याम् अण्डकोटरपुष्पीभ्यः
पञ्चमीअण्डकोटरपुष्प्याः अण्डकोटरपुष्पीभ्याम् अण्डकोटरपुष्पीभ्यः
षष्ठीअण्डकोटरपुष्प्याः अण्डकोटरपुष्प्योः अण्डकोटरपुष्पीणाम्
सप्तमीअण्डकोटरपुष्प्याम् अण्डकोटरपुष्प्योः अण्डकोटरपुष्पीषु

समास अण्डकोटरपुष्पि अण्डकोटरपुष्पी

अव्यय ॰अण्डकोटरपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria