Declension table of aṇḍaja

Deva

MasculineSingularDualPlural
Nominativeaṇḍajaḥ aṇḍajau aṇḍajāḥ
Vocativeaṇḍaja aṇḍajau aṇḍajāḥ
Accusativeaṇḍajam aṇḍajau aṇḍajān
Instrumentalaṇḍajena aṇḍajābhyām aṇḍajaiḥ aṇḍajebhiḥ
Dativeaṇḍajāya aṇḍajābhyām aṇḍajebhyaḥ
Ablativeaṇḍajāt aṇḍajābhyām aṇḍajebhyaḥ
Genitiveaṇḍajasya aṇḍajayoḥ aṇḍajānām
Locativeaṇḍaje aṇḍajayoḥ aṇḍajeṣu

Compound aṇḍaja -

Adverb -aṇḍajam -aṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria