Declension table of aṃsya

Deva

NeuterSingularDualPlural
Nominativeaṃsyam aṃsye aṃsyāni
Vocativeaṃsya aṃsye aṃsyāni
Accusativeaṃsyam aṃsye aṃsyāni
Instrumentalaṃsyena aṃsyābhyām aṃsyaiḥ
Dativeaṃsyāya aṃsyābhyām aṃsyebhyaḥ
Ablativeaṃsyāt aṃsyābhyām aṃsyebhyaḥ
Genitiveaṃsyasya aṃsyayoḥ aṃsyānām
Locativeaṃsye aṃsyayoḥ aṃsyeṣu

Compound aṃsya -

Adverb -aṃsyam -aṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria