Declension table of aṃsala

Deva

MasculineSingularDualPlural
Nominativeaṃsalaḥ aṃsalau aṃsalāḥ
Vocativeaṃsala aṃsalau aṃsalāḥ
Accusativeaṃsalam aṃsalau aṃsalān
Instrumentalaṃsalena aṃsalābhyām aṃsalaiḥ aṃsalebhiḥ
Dativeaṃsalāya aṃsalābhyām aṃsalebhyaḥ
Ablativeaṃsalāt aṃsalābhyām aṃsalebhyaḥ
Genitiveaṃsalasya aṃsalayoḥ aṃsalānām
Locativeaṃsale aṃsalayoḥ aṃsaleṣu

Compound aṃsala -

Adverb -aṃsalam -aṃsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria