Declension table of aṃsadaghna

Deva

NeuterSingularDualPlural
Nominativeaṃsadaghnam aṃsadaghne aṃsadaghnāni
Vocativeaṃsadaghna aṃsadaghne aṃsadaghnāni
Accusativeaṃsadaghnam aṃsadaghne aṃsadaghnāni
Instrumentalaṃsadaghnena aṃsadaghnābhyām aṃsadaghnaiḥ
Dativeaṃsadaghnāya aṃsadaghnābhyām aṃsadaghnebhyaḥ
Ablativeaṃsadaghnāt aṃsadaghnābhyām aṃsadaghnebhyaḥ
Genitiveaṃsadaghnasya aṃsadaghnayoḥ aṃsadaghnānām
Locativeaṃsadaghne aṃsadaghnayoḥ aṃsadaghneṣu

Compound aṃsadaghna -

Adverb -aṃsadaghnam -aṃsadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria