Declension table of aṃsadaghna

Deva

MasculineSingularDualPlural
Nominativeaṃsadaghnaḥ aṃsadaghnau aṃsadaghnāḥ
Vocativeaṃsadaghna aṃsadaghnau aṃsadaghnāḥ
Accusativeaṃsadaghnam aṃsadaghnau aṃsadaghnān
Instrumentalaṃsadaghnena aṃsadaghnābhyām aṃsadaghnaiḥ
Dativeaṃsadaghnāya aṃsadaghnābhyām aṃsadaghnebhyaḥ
Ablativeaṃsadaghnāt aṃsadaghnābhyām aṃsadaghnebhyaḥ
Genitiveaṃsadaghnasya aṃsadaghnayoḥ aṃsadaghnānām
Locativeaṃsadaghne aṃsadaghnayoḥ aṃsadaghneṣu

Compound aṃsadaghna -

Adverb -aṃsadaghnam -aṃsadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria