Declension table of aṃsa

Deva

MasculineSingularDualPlural
Nominativeaṃsaḥ aṃsau aṃsāḥ
Vocativeaṃsa aṃsau aṃsāḥ
Accusativeaṃsam aṃsau aṃsān
Instrumentalaṃsena aṃsābhyām aṃsaiḥ aṃsebhiḥ
Dativeaṃsāya aṃsābhyām aṃsebhyaḥ
Ablativeaṃsāt aṃsābhyām aṃsebhyaḥ
Genitiveaṃsasya aṃsayoḥ aṃsānām
Locativeaṃse aṃsayoḥ aṃseṣu

Compound aṃsa -

Adverb -aṃsam -aṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria