Declension table of ṭoḍara

Deva

MasculineSingularDualPlural
Nominativeṭoḍaraḥ ṭoḍarau ṭoḍarāḥ
Vocativeṭoḍara ṭoḍarau ṭoḍarāḥ
Accusativeṭoḍaram ṭoḍarau ṭoḍarān
Instrumentalṭoḍareṇa ṭoḍarābhyām ṭoḍaraiḥ ṭoḍarebhiḥ
Dativeṭoḍarāya ṭoḍarābhyām ṭoḍarebhyaḥ
Ablativeṭoḍarāt ṭoḍarābhyām ṭoḍarebhyaḥ
Genitiveṭoḍarasya ṭoḍarayoḥ ṭoḍarāṇām
Locativeṭoḍare ṭoḍarayoḥ ṭoḍareṣu

Compound ṭoḍara -

Adverb -ṭoḍaram -ṭoḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria