Declension table of ṭippaṇī

Deva

FeminineSingularDualPlural
Nominativeṭippaṇī ṭippaṇyau ṭippaṇyaḥ
Vocativeṭippaṇi ṭippaṇyau ṭippaṇyaḥ
Accusativeṭippaṇīm ṭippaṇyau ṭippaṇīḥ
Instrumentalṭippaṇyā ṭippaṇībhyām ṭippaṇībhiḥ
Dativeṭippaṇyai ṭippaṇībhyām ṭippaṇībhyaḥ
Ablativeṭippaṇyāḥ ṭippaṇībhyām ṭippaṇībhyaḥ
Genitiveṭippaṇyāḥ ṭippaṇyoḥ ṭippaṇīnām
Locativeṭippaṇyām ṭippaṇyoḥ ṭippaṇīṣu

Compound ṭippaṇi - ṭippaṇī -

Adverb -ṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria