Declension table of ṭaṅka

Deva

MasculineSingularDualPlural
Nominativeṭaṅkaḥ ṭaṅkau ṭaṅkāḥ
Vocativeṭaṅka ṭaṅkau ṭaṅkāḥ
Accusativeṭaṅkam ṭaṅkau ṭaṅkān
Instrumentalṭaṅkena ṭaṅkābhyām ṭaṅkaiḥ ṭaṅkebhiḥ
Dativeṭaṅkāya ṭaṅkābhyām ṭaṅkebhyaḥ
Ablativeṭaṅkāt ṭaṅkābhyām ṭaṅkebhyaḥ
Genitiveṭaṅkasya ṭaṅkayoḥ ṭaṅkānām
Locativeṭaṅke ṭaṅkayoḥ ṭaṅkeṣu

Compound ṭaṅka -

Adverb -ṭaṅkam -ṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria