Declension table of ?ṣāḍguṇyasaṃyutā

Deva

FeminineSingularDualPlural
Nominativeṣāḍguṇyasaṃyutā ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāḥ
Vocativeṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāḥ
Accusativeṣāḍguṇyasaṃyutām ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāḥ
Instrumentalṣāḍguṇyasaṃyutayā ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutābhiḥ
Dativeṣāḍguṇyasaṃyutāyai ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutābhyaḥ
Ablativeṣāḍguṇyasaṃyutāyāḥ ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutābhyaḥ
Genitiveṣāḍguṇyasaṃyutāyāḥ ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyutānām
Locativeṣāḍguṇyasaṃyutāyām ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyutāsu

Adverb -ṣāḍguṇyasaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria