सुबन्तावली ?षाड्गुण्यसंयुता

Roma

स्त्रीएकद्विबहु
प्रथमाषाड्गुण्यसंयुता षाड्गुण्यसंयुते षाड्गुण्यसंयुताः
सम्बोधनम्षाड्गुण्यसंयुते षाड्गुण्यसंयुते षाड्गुण्यसंयुताः
द्वितीयाषाड्गुण्यसंयुताम् षाड्गुण्यसंयुते षाड्गुण्यसंयुताः
तृतीयाषाड्गुण्यसंयुतया षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुताभिः
चतुर्थीषाड्गुण्यसंयुतायै षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुताभ्यः
पञ्चमीषाड्गुण्यसंयुतायाः षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुताभ्यः
षष्ठीषाड्गुण्यसंयुतायाः षाड्गुण्यसंयुतयोः षाड्गुण्यसंयुतानाम्
सप्तमीषाड्गुण्यसंयुतायाम् षाड्गुण्यसंयुतयोः षाड्गुण्यसंयुतासु

अव्यय ॰षाड्गुण्यसंयुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria