Declension table of ?ṣāḍguṇyasaṃyuta

Deva

MasculineSingularDualPlural
Nominativeṣāḍguṇyasaṃyutaḥ ṣāḍguṇyasaṃyutau ṣāḍguṇyasaṃyutāḥ
Vocativeṣāḍguṇyasaṃyuta ṣāḍguṇyasaṃyutau ṣāḍguṇyasaṃyutāḥ
Accusativeṣāḍguṇyasaṃyutam ṣāḍguṇyasaṃyutau ṣāḍguṇyasaṃyutān
Instrumentalṣāḍguṇyasaṃyutena ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutaiḥ ṣāḍguṇyasaṃyutebhiḥ
Dativeṣāḍguṇyasaṃyutāya ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutebhyaḥ
Ablativeṣāḍguṇyasaṃyutāt ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutebhyaḥ
Genitiveṣāḍguṇyasaṃyutasya ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyutānām
Locativeṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyuteṣu

Compound ṣāḍguṇyasaṃyuta -

Adverb -ṣāḍguṇyasaṃyutam -ṣāḍguṇyasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria