सुबन्तावली ?षाड्गुण्यसंयुत

Roma

पुमान्एकद्विबहु
प्रथमाषाड्गुण्यसंयुतः षाड्गुण्यसंयुतौ षाड्गुण्यसंयुताः
सम्बोधनम्षाड्गुण्यसंयुत षाड्गुण्यसंयुतौ षाड्गुण्यसंयुताः
द्वितीयाषाड्गुण्यसंयुतम् षाड्गुण्यसंयुतौ षाड्गुण्यसंयुतान्
तृतीयाषाड्गुण्यसंयुतेन षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुतैः षाड्गुण्यसंयुतेभिः
चतुर्थीषाड्गुण्यसंयुताय षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुतेभ्यः
पञ्चमीषाड्गुण्यसंयुतात् षाड्गुण्यसंयुताभ्याम् षाड्गुण्यसंयुतेभ्यः
षष्ठीषाड्गुण्यसंयुतस्य षाड्गुण्यसंयुतयोः षाड्गुण्यसंयुतानाम्
सप्तमीषाड्गुण्यसंयुते षाड्गुण्यसंयुतयोः षाड्गुण्यसंयुतेषु

समास षाड्गुण्यसंयुत

अव्यय ॰षाड्गुण्यसंयुतम् ॰षाड्गुण्यसंयुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria