Declension table of ?ṣāḍguṇyaguṇavedinī

Deva

FeminineSingularDualPlural
Nominativeṣāḍguṇyaguṇavedinī ṣāḍguṇyaguṇavedinyau ṣāḍguṇyaguṇavedinyaḥ
Vocativeṣāḍguṇyaguṇavedini ṣāḍguṇyaguṇavedinyau ṣāḍguṇyaguṇavedinyaḥ
Accusativeṣāḍguṇyaguṇavedinīm ṣāḍguṇyaguṇavedinyau ṣāḍguṇyaguṇavedinīḥ
Instrumentalṣāḍguṇyaguṇavedinyā ṣāḍguṇyaguṇavedinībhyām ṣāḍguṇyaguṇavedinībhiḥ
Dativeṣāḍguṇyaguṇavedinyai ṣāḍguṇyaguṇavedinībhyām ṣāḍguṇyaguṇavedinībhyaḥ
Ablativeṣāḍguṇyaguṇavedinyāḥ ṣāḍguṇyaguṇavedinībhyām ṣāḍguṇyaguṇavedinībhyaḥ
Genitiveṣāḍguṇyaguṇavedinyāḥ ṣāḍguṇyaguṇavedinyoḥ ṣāḍguṇyaguṇavedinīnām
Locativeṣāḍguṇyaguṇavedinyām ṣāḍguṇyaguṇavedinyoḥ ṣāḍguṇyaguṇavedinīṣu

Compound ṣāḍguṇyaguṇavedini - ṣāḍguṇyaguṇavedinī -

Adverb -ṣāḍguṇyaguṇavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria