सुबन्तावली ?षाड्गुण्यगुणवेदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाषाड्गुण्यगुणवेदिनी षाड्गुण्यगुणवेदिन्यौ षाड्गुण्यगुणवेदिन्यः
सम्बोधनम्षाड्गुण्यगुणवेदिनि षाड्गुण्यगुणवेदिन्यौ षाड्गुण्यगुणवेदिन्यः
द्वितीयाषाड्गुण्यगुणवेदिनीम् षाड्गुण्यगुणवेदिन्यौ षाड्गुण्यगुणवेदिनीः
तृतीयाषाड्गुण्यगुणवेदिन्या षाड्गुण्यगुणवेदिनीभ्याम् षाड्गुण्यगुणवेदिनीभिः
चतुर्थीषाड्गुण्यगुणवेदिन्यै षाड्गुण्यगुणवेदिनीभ्याम् षाड्गुण्यगुणवेदिनीभ्यः
पञ्चमीषाड्गुण्यगुणवेदिन्याः षाड्गुण्यगुणवेदिनीभ्याम् षाड्गुण्यगुणवेदिनीभ्यः
षष्ठीषाड्गुण्यगुणवेदिन्याः षाड्गुण्यगुणवेदिन्योः षाड्गुण्यगुणवेदिनीनाम्
सप्तमीषाड्गुण्यगुणवेदिन्याम् षाड्गुण्यगुणवेदिन्योः षाड्गुण्यगुणवेदिनीषु

समास षाड्गुण्यगुणवेदिनि षाड्गुण्यगुणवेदिनी

अव्यय ॰षाड्गुण्यगुणवेदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria