Declension table of ?ṣāḍguṇyaguṇavedin

Deva

MasculineSingularDualPlural
Nominativeṣāḍguṇyaguṇavedī ṣāḍguṇyaguṇavedinau ṣāḍguṇyaguṇavedinaḥ
Vocativeṣāḍguṇyaguṇavedin ṣāḍguṇyaguṇavedinau ṣāḍguṇyaguṇavedinaḥ
Accusativeṣāḍguṇyaguṇavedinam ṣāḍguṇyaguṇavedinau ṣāḍguṇyaguṇavedinaḥ
Instrumentalṣāḍguṇyaguṇavedinā ṣāḍguṇyaguṇavedibhyām ṣāḍguṇyaguṇavedibhiḥ
Dativeṣāḍguṇyaguṇavedine ṣāḍguṇyaguṇavedibhyām ṣāḍguṇyaguṇavedibhyaḥ
Ablativeṣāḍguṇyaguṇavedinaḥ ṣāḍguṇyaguṇavedibhyām ṣāḍguṇyaguṇavedibhyaḥ
Genitiveṣāḍguṇyaguṇavedinaḥ ṣāḍguṇyaguṇavedinoḥ ṣāḍguṇyaguṇavedinām
Locativeṣāḍguṇyaguṇavedini ṣāḍguṇyaguṇavedinoḥ ṣāḍguṇyaguṇavediṣu

Compound ṣāḍguṇyaguṇavedi -

Adverb -ṣāḍguṇyaguṇavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria