सुबन्तावली ?षाड्गुण्यगुणवेदिन्

Roma

पुमान्एकद्विबहु
प्रथमाषाड्गुण्यगुणवेदी षाड्गुण्यगुणवेदिनौ षाड्गुण्यगुणवेदिनः
सम्बोधनम्षाड्गुण्यगुणवेदिन् षाड्गुण्यगुणवेदिनौ षाड्गुण्यगुणवेदिनः
द्वितीयाषाड्गुण्यगुणवेदिनम् षाड्गुण्यगुणवेदिनौ षाड्गुण्यगुणवेदिनः
तृतीयाषाड्गुण्यगुणवेदिना षाड्गुण्यगुणवेदिभ्याम् षाड्गुण्यगुणवेदिभिः
चतुर्थीषाड्गुण्यगुणवेदिने षाड्गुण्यगुणवेदिभ्याम् षाड्गुण्यगुणवेदिभ्यः
पञ्चमीषाड्गुण्यगुणवेदिनः षाड्गुण्यगुणवेदिभ्याम् षाड्गुण्यगुणवेदिभ्यः
षष्ठीषाड्गुण्यगुणवेदिनः षाड्गुण्यगुणवेदिनोः षाड्गुण्यगुणवेदिनाम्
सप्तमीषाड्गुण्यगुणवेदिनि षाड्गुण्यगुणवेदिनोः षाड्गुण्यगुणवेदिषु

समास षाड्गुण्यगुणवेदि

अव्यय ॰षाड्गुण्यगुणवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria