Declension table of ?ṣaṭtriṃśatsaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśatsaṃvatsaraḥ ṣaṭtriṃśatsaṃvatsarau ṣaṭtriṃśatsaṃvatsarāḥ
Vocativeṣaṭtriṃśatsaṃvatsara ṣaṭtriṃśatsaṃvatsarau ṣaṭtriṃśatsaṃvatsarāḥ
Accusativeṣaṭtriṃśatsaṃvatsaram ṣaṭtriṃśatsaṃvatsarau ṣaṭtriṃśatsaṃvatsarān
Instrumentalṣaṭtriṃśatsaṃvatsareṇa ṣaṭtriṃśatsaṃvatsarābhyām ṣaṭtriṃśatsaṃvatsaraiḥ ṣaṭtriṃśatsaṃvatsarebhiḥ
Dativeṣaṭtriṃśatsaṃvatsarāya ṣaṭtriṃśatsaṃvatsarābhyām ṣaṭtriṃśatsaṃvatsarebhyaḥ
Ablativeṣaṭtriṃśatsaṃvatsarāt ṣaṭtriṃśatsaṃvatsarābhyām ṣaṭtriṃśatsaṃvatsarebhyaḥ
Genitiveṣaṭtriṃśatsaṃvatsarasya ṣaṭtriṃśatsaṃvatsarayoḥ ṣaṭtriṃśatsaṃvatsarāṇām
Locativeṣaṭtriṃśatsaṃvatsare ṣaṭtriṃśatsaṃvatsarayoḥ ṣaṭtriṃśatsaṃvatsareṣu

Compound ṣaṭtriṃśatsaṃvatsara -

Adverb -ṣaṭtriṃśatsaṃvatsaram -ṣaṭtriṃśatsaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria