सुबन्तावली ?षट्त्रिंशत्संवत्सर

Roma

पुमान्एकद्विबहु
प्रथमाषट्त्रिंशत्संवत्सरः षट्त्रिंशत्संवत्सरौ षट्त्रिंशत्संवत्सराः
सम्बोधनम्षट्त्रिंशत्संवत्सर षट्त्रिंशत्संवत्सरौ षट्त्रिंशत्संवत्सराः
द्वितीयाषट्त्रिंशत्संवत्सरम् षट्त्रिंशत्संवत्सरौ षट्त्रिंशत्संवत्सरान्
तृतीयाषट्त्रिंशत्संवत्सरेण षट्त्रिंशत्संवत्सराभ्याम् षट्त्रिंशत्संवत्सरैः षट्त्रिंशत्संवत्सरेभिः
चतुर्थीषट्त्रिंशत्संवत्सराय षट्त्रिंशत्संवत्सराभ्याम् षट्त्रिंशत्संवत्सरेभ्यः
पञ्चमीषट्त्रिंशत्संवत्सरात् षट्त्रिंशत्संवत्सराभ्याम् षट्त्रिंशत्संवत्सरेभ्यः
षष्ठीषट्त्रिंशत्संवत्सरस्य षट्त्रिंशत्संवत्सरयोः षट्त्रिंशत्संवत्सराणाम्
सप्तमीषट्त्रिंशत्संवत्सरे षट्त्रिंशत्संवत्सरयोः षट्त्रिंशत्संवत्सरेषु

समास षट्त्रिंशत्संवत्सर

अव्यय ॰षट्त्रिंशत्संवत्सरम् ॰षट्त्रिंशत्संवत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria