Declension table of ?ṣaṭtriṃśatpadakajñāna

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśatpadakajñānam ṣaṭtriṃśatpadakajñāne ṣaṭtriṃśatpadakajñānāni
Vocativeṣaṭtriṃśatpadakajñāna ṣaṭtriṃśatpadakajñāne ṣaṭtriṃśatpadakajñānāni
Accusativeṣaṭtriṃśatpadakajñānam ṣaṭtriṃśatpadakajñāne ṣaṭtriṃśatpadakajñānāni
Instrumentalṣaṭtriṃśatpadakajñānena ṣaṭtriṃśatpadakajñānābhyām ṣaṭtriṃśatpadakajñānaiḥ
Dativeṣaṭtriṃśatpadakajñānāya ṣaṭtriṃśatpadakajñānābhyām ṣaṭtriṃśatpadakajñānebhyaḥ
Ablativeṣaṭtriṃśatpadakajñānāt ṣaṭtriṃśatpadakajñānābhyām ṣaṭtriṃśatpadakajñānebhyaḥ
Genitiveṣaṭtriṃśatpadakajñānasya ṣaṭtriṃśatpadakajñānayoḥ ṣaṭtriṃśatpadakajñānānām
Locativeṣaṭtriṃśatpadakajñāne ṣaṭtriṃśatpadakajñānayoḥ ṣaṭtriṃśatpadakajñāneṣu

Compound ṣaṭtriṃśatpadakajñāna -

Adverb -ṣaṭtriṃśatpadakajñānam -ṣaṭtriṃśatpadakajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria