सुबन्तावली ?षट्त्रिंशत्पदकज्ञान

Roma

नपुंसकम्एकद्विबहु
प्रथमाषट्त्रिंशत्पदकज्ञानम् षट्त्रिंशत्पदकज्ञाने षट्त्रिंशत्पदकज्ञानानि
सम्बोधनम्षट्त्रिंशत्पदकज्ञान षट्त्रिंशत्पदकज्ञाने षट्त्रिंशत्पदकज्ञानानि
द्वितीयाषट्त्रिंशत्पदकज्ञानम् षट्त्रिंशत्पदकज्ञाने षट्त्रिंशत्पदकज्ञानानि
तृतीयाषट्त्रिंशत्पदकज्ञानेन षट्त्रिंशत्पदकज्ञानाभ्याम् षट्त्रिंशत्पदकज्ञानैः
चतुर्थीषट्त्रिंशत्पदकज्ञानाय षट्त्रिंशत्पदकज्ञानाभ्याम् षट्त्रिंशत्पदकज्ञानेभ्यः
पञ्चमीषट्त्रिंशत्पदकज्ञानात् षट्त्रिंशत्पदकज्ञानाभ्याम् षट्त्रिंशत्पदकज्ञानेभ्यः
षष्ठीषट्त्रिंशत्पदकज्ञानस्य षट्त्रिंशत्पदकज्ञानयोः षट्त्रिंशत्पदकज्ञानानाम्
सप्तमीषट्त्रिंशत्पदकज्ञाने षट्त्रिंशत्पदकज्ञानयोः षट्त्रिंशत्पदकज्ञानेषु

समास षट्त्रिंशत्पदकज्ञान

अव्यय ॰षट्त्रिंशत्पदकज्ञानम् ॰षट्त्रिंशत्पदकज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria