Declension table of ?ṣaṭtriṃśatka

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśatkaḥ ṣaṭtriṃśatkau ṣaṭtriṃśatkāḥ
Vocativeṣaṭtriṃśatka ṣaṭtriṃśatkau ṣaṭtriṃśatkāḥ
Accusativeṣaṭtriṃśatkam ṣaṭtriṃśatkau ṣaṭtriṃśatkān
Instrumentalṣaṭtriṃśatkena ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkaiḥ
Dativeṣaṭtriṃśatkāya ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkebhyaḥ
Ablativeṣaṭtriṃśatkāt ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkebhyaḥ
Genitiveṣaṭtriṃśatkasya ṣaṭtriṃśatkayoḥ ṣaṭtriṃśatkānām
Locativeṣaṭtriṃśatke ṣaṭtriṃśatkayoḥ ṣaṭtriṃśatkeṣu

Compound ṣaṭtriṃśatka -

Adverb -ṣaṭtriṃśatkam -ṣaṭtriṃśatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria