Declension table of ?ṣaṭtriṃśatka

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśatkaḥ ṣaṭtriṃśatkau ṣaṭtriṃśatkāḥ
Vocativeṣaṭtriṃśatka ṣaṭtriṃśatkau ṣaṭtriṃśatkāḥ
Accusativeṣaṭtriṃśatkam ṣaṭtriṃśatkau ṣaṭtriṃśatkān
Instrumentalṣaṭtriṃśatkena ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkaiḥ ṣaṭtriṃśatkebhiḥ
Dativeṣaṭtriṃśatkāya ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkebhyaḥ
Ablativeṣaṭtriṃśatkāt ṣaṭtriṃśatkābhyām ṣaṭtriṃśatkebhyaḥ
Genitiveṣaṭtriṃśatkasya ṣaṭtriṃśatkayoḥ ṣaṭtriṃśatkānām
Locativeṣaṭtriṃśatke ṣaṭtriṃśatkayoḥ ṣaṭtriṃśatkeṣu

Compound ṣaṭtriṃśatka -

Adverb -ṣaṭtriṃśatkam -ṣaṭtriṃśatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria