सुबन्तावली ?षट्त्रिंशत्क

Roma

पुमान्एकद्विबहु
प्रथमाषट्त्रिंशत्कः षट्त्रिंशत्कौ षट्त्रिंशत्काः
सम्बोधनम्षट्त्रिंशत्क षट्त्रिंशत्कौ षट्त्रिंशत्काः
द्वितीयाषट्त्रिंशत्कम् षट्त्रिंशत्कौ षट्त्रिंशत्कान्
तृतीयाषट्त्रिंशत्केन षट्त्रिंशत्काभ्याम् षट्त्रिंशत्कैः षट्त्रिंशत्केभिः
चतुर्थीषट्त्रिंशत्काय षट्त्रिंशत्काभ्याम् षट्त्रिंशत्केभ्यः
पञ्चमीषट्त्रिंशत्कात् षट्त्रिंशत्काभ्याम् षट्त्रिंशत्केभ्यः
षष्ठीषट्त्रिंशत्कस्य षट्त्रिंशत्कयोः षट्त्रिंशत्कानाम्
सप्तमीषट्त्रिंशत्के षट्त्रिंशत्कयोः षट्त्रिंशत्केषु

समास षट्त्रिंशत्क

अव्यय ॰षट्त्रिंशत्कम् ॰षट्त्रिंशत्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria