Declension table of ?ṣaṭtriṃśadūna

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśadūnaḥ ṣaṭtriṃśadūnau ṣaṭtriṃśadūnāḥ
Vocativeṣaṭtriṃśadūna ṣaṭtriṃśadūnau ṣaṭtriṃśadūnāḥ
Accusativeṣaṭtriṃśadūnam ṣaṭtriṃśadūnau ṣaṭtriṃśadūnān
Instrumentalṣaṭtriṃśadūnena ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnaiḥ ṣaṭtriṃśadūnebhiḥ
Dativeṣaṭtriṃśadūnāya ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnebhyaḥ
Ablativeṣaṭtriṃśadūnāt ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnebhyaḥ
Genitiveṣaṭtriṃśadūnasya ṣaṭtriṃśadūnayoḥ ṣaṭtriṃśadūnānām
Locativeṣaṭtriṃśadūne ṣaṭtriṃśadūnayoḥ ṣaṭtriṃśadūneṣu

Compound ṣaṭtriṃśadūna -

Adverb -ṣaṭtriṃśadūnam -ṣaṭtriṃśadūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria