सुबन्तावली ?षट्त्रिंशदून

Roma

पुमान्एकद्विबहु
प्रथमाषट्त्रिंशदूनः षट्त्रिंशदूनौ षट्त्रिंशदूनाः
सम्बोधनम्षट्त्रिंशदून षट्त्रिंशदूनौ षट्त्रिंशदूनाः
द्वितीयाषट्त्रिंशदूनम् षट्त्रिंशदूनौ षट्त्रिंशदूनान्
तृतीयाषट्त्रिंशदूनेन षट्त्रिंशदूनाभ्याम् षट्त्रिंशदूनैः षट्त्रिंशदूनेभिः
चतुर्थीषट्त्रिंशदूनाय षट्त्रिंशदूनाभ्याम् षट्त्रिंशदूनेभ्यः
पञ्चमीषट्त्रिंशदूनात् षट्त्रिंशदूनाभ्याम् षट्त्रिंशदूनेभ्यः
षष्ठीषट्त्रिंशदूनस्य षट्त्रिंशदूनयोः षट्त्रिंशदूनानाम्
सप्तमीषट्त्रिंशदूने षट्त्रिंशदूनयोः षट्त्रिंशदूनेषु

समास षट्त्रिंशदून

अव्यय ॰षट्त्रिंशदूनम् ॰षट्त्रिंशदूनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria