Declension table of ?ṣaṭtriṃśaddīpikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśaddīpikā ṣaṭtriṃśaddīpike ṣaṭtriṃśaddīpikāḥ
Vocativeṣaṭtriṃśaddīpike ṣaṭtriṃśaddīpike ṣaṭtriṃśaddīpikāḥ
Accusativeṣaṭtriṃśaddīpikām ṣaṭtriṃśaddīpike ṣaṭtriṃśaddīpikāḥ
Instrumentalṣaṭtriṃśaddīpikayā ṣaṭtriṃśaddīpikābhyām ṣaṭtriṃśaddīpikābhiḥ
Dativeṣaṭtriṃśaddīpikāyai ṣaṭtriṃśaddīpikābhyām ṣaṭtriṃśaddīpikābhyaḥ
Ablativeṣaṭtriṃśaddīpikāyāḥ ṣaṭtriṃśaddīpikābhyām ṣaṭtriṃśaddīpikābhyaḥ
Genitiveṣaṭtriṃśaddīpikāyāḥ ṣaṭtriṃśaddīpikayoḥ ṣaṭtriṃśaddīpikānām
Locativeṣaṭtriṃśaddīpikāyām ṣaṭtriṃśaddīpikayoḥ ṣaṭtriṃśaddīpikāsu

Adverb -ṣaṭtriṃśaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria