सुबन्तावली ?षट्त्रिंशद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाषट्त्रिंशद्दीपिका षट्त्रिंशद्दीपिके षट्त्रिंशद्दीपिकाः
सम्बोधनम्षट्त्रिंशद्दीपिके षट्त्रिंशद्दीपिके षट्त्रिंशद्दीपिकाः
द्वितीयाषट्त्रिंशद्दीपिकाम् षट्त्रिंशद्दीपिके षट्त्रिंशद्दीपिकाः
तृतीयाषट्त्रिंशद्दीपिकया षट्त्रिंशद्दीपिकाभ्याम् षट्त्रिंशद्दीपिकाभिः
चतुर्थीषट्त्रिंशद्दीपिकायै षट्त्रिंशद्दीपिकाभ्याम् षट्त्रिंशद्दीपिकाभ्यः
पञ्चमीषट्त्रिंशद्दीपिकायाः षट्त्रिंशद्दीपिकाभ्याम् षट्त्रिंशद्दीपिकाभ्यः
षष्ठीषट्त्रिंशद्दीपिकायाः षट्त्रिंशद्दीपिकयोः षट्त्रिंशद्दीपिकानाम्
सप्तमीषट्त्रिंशद्दीपिकायाम् षट्त्रिंशद्दीपिकयोः षट्त्रिंशद्दीपिकासु

अव्यय ॰षट्त्रिंशद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria